Original

इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् ।सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् ।प्रययौ शीघ्रतुरगो रामस्याज्ञामनुस्मरन् ॥ १० ॥

Segmented

इमानि मुनि-पत्नीनाम् दास्यामि आभरणानि अहम् सौमित्रि तु तथा इति उक्त्वा रथम् आरोप्य मैथिलीम् प्रययौ शीघ्र-तुरगः रामस्य आज्ञाम् अनुस्मरन्

Analysis

Word Lemma Parse
इमानि इदम् pos=n,g=n,c=2,n=p
मुनि मुनि pos=n,comp=y
पत्नीनाम् पत्नी pos=n,g=f,c=6,n=p
दास्यामि दा pos=v,p=1,n=s,l=lrt
आभरणानि आभरण pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सौमित्रि सौमित्रि pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
शीघ्र शीघ्र pos=a,comp=y
तुरगः तुरग pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part