Original

चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा ।ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ७ ॥

Segmented

चन्द्र-आदित्यौ च शंसेते सुराणाम् संनिधौ पुरा ऋषीणाम् च एव सर्वेषाम् अपापाम् जनकात्मजाम्

Analysis

Word Lemma Parse
चन्द्र चन्द्र pos=n,comp=y
आदित्यौ आदित्य pos=n,g=m,c=1,n=d
pos=i
शंसेते शंस् pos=v,p=3,n=d,l=lat
सुराणाम् सुर pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अपापाम् अपाप pos=a,g=f,c=2,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s