Original

न चास्मि प्रतिवक्तव्यः सीतां प्रति कथंचन ।अप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते ॥ १८ ॥

Segmented

न च अस्मि प्रतिवक्तव्यः सीताम् प्रति कथंचन अप्रीतिः परमा मह्यम् भवेत् तु प्रतिवारिते

Analysis

Word Lemma Parse
pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
प्रतिवक्तव्यः प्रतिवच् pos=va,g=m,c=1,n=s,f=krtya
सीताम् सीता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
कथंचन कथंचन pos=i
अप्रीतिः अप्रीति pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
प्रतिवारिते प्रतिवारय् pos=va,g=m,c=7,n=s,f=part