Original

एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ।गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः ॥ ९ ॥

Segmented

एहि आगच्छ रघु-श्रेष्ठ राजा त्वाम् द्रष्टुम् इच्छति गतो हि लक्ष्मणः पूर्वम् भरतः च महा-यशाः

Analysis

Word Lemma Parse
एहि pos=v,p=2,n=s,l=lot
आगच्छ आगम् pos=v,p=2,n=s,l=lot
रघु रघु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
गतो गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s