Original

दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ।शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह ॥ ८ ॥

Segmented

दृष्ट्वा प्रयान्तम् भरतम् त्वरमाणः कृताञ्जलिः शत्रुघ्न-भवनम् गत्वा ततो वाक्यम् जगाद ह

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
भरतम् भरत pos=n,g=m,c=2,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
शत्रुघ्न शत्रुघ्न pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
pos=i