Original

भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम् ।उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत् ॥ ७ ॥

Segmented

भरतः तु वचः श्रुत्वा द्वाःस्थाद् राम-समीरितम् उत्पपात आसनात् तूर्णम् पद्भ्याम् एव ततो ऽगमत्

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्वाःस्थाद् द्वाःस्थ pos=n,g=m,c=5,n=s
राम राम pos=n,comp=y
समीरितम् समीरय् pos=va,g=n,c=2,n=s,f=part
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
आसनात् आसन pos=n,g=n,c=5,n=s
तूर्णम् तूर्णम् pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
एव एव pos=i
ततो ततस् pos=i
ऽगमत् गम् pos=v,p=3,n=s,l=lun