Original

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति ॥ ६ ॥

Segmented

प्रयान्तम् लक्ष्मणम् दृष्ट्वा द्वाःस्थो भरतम् अन्तिकात् उवाच प्राञ्जलिः वाक्यम् राजा त्वाम् द्रष्टुम् इच्छति

Analysis

Word Lemma Parse
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
द्वाःस्थो द्वाःस्थ pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat