Original

बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् ।प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ५ ॥

Segmented

बाढम् इति एव सौमित्रिः श्रुत्वा राघव-शासनम् प्राद्रवद् रथम् आरुह्य राघवस्य निवेशनम्

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
राघव राघव pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
राघवस्य राघव pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s