Original

रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ३ ॥

Segmented

रामस्य भाषितम् श्रुत्वा द्वाः-स्थः मूर्ध्नि कृताञ्जलिः लक्ष्मणस्य गृहम् गत्वा प्रविवेश अनिवारितः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्वाः द्वार् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अनिवारितः अनिवारित pos=a,g=m,c=1,n=s