Original

शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् ।भरतं च महाबाहुं शत्रुघ्नं चापराजितम् ॥ २ ॥

Segmented

शीघ्रम् आनय सौमित्रिम् लक्ष्मणम् शुभ-लक्षणम् भरतम् च महा-बाहुम् शत्रुघ्नम् च अपराजितम्

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
आनय आनी pos=v,p=2,n=s,l=lot
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
pos=i
अपराजितम् अपराजित pos=a,g=m,c=2,n=s