Original

भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः ।संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ १९ ॥

Segmented

भवन्तः कृत-शास्त्र-अर्थाः बुद्धौ च परिनिष्ठिताः सम्भूय च मद्-अर्थः ऽयम् अन्वेष्टव्यो नरेश्वराः

Analysis

Word Lemma Parse
भवन्तः भवत् pos=a,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
शास्त्र शास्त्र pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
बुद्धौ बुद्धि pos=n,g=f,c=7,n=s
pos=i
परिनिष्ठिताः परिनिष्ठा pos=va,g=m,c=1,n=p,f=part
सम्भूय सम्भू pos=vi
pos=i
मद् मद् pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अन्वेष्टव्यो अन्विष् pos=va,g=m,c=1,n=s,f=krtya
नरेश्वराः नरेश्वर pos=n,g=m,c=8,n=p