Original

तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः ।आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह ॥ १७ ॥

Segmented

तान् परिष्वज्य बाहुभ्याम् उत्थाप्य च महा-भुजः आसनेषु आध्वम् इति उक्त्वा ततो वाक्यम् जगाद ह

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
परिष्वज्य परिष्वज् pos=vi
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
उत्थाप्य उत्थापय् pos=vi
pos=i
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
आसनेषु आसन pos=n,g=n,c=7,n=p
आध्वम् आस् pos=v,p=2,n=p,l=lot
इति इति pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जगाद गद् pos=v,p=3,n=s,l=lit
pos=i