Original

ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ।तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत् ॥ १६ ॥

Segmented

ततो ऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः तस्थुः समाहिताः सर्वे रामः च अश्रूणि अवर्तयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिवाद्य अभिवादय् pos=vi
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
पादौ पाद pos=n,g=m,c=2,n=d
रामस्य राम pos=n,g=m,c=6,n=s
मूर्धभिः मूर्धन् pos=n,g=m,c=3,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
समाहिताः समाहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रामः राम pos=n,g=m,c=1,n=s
pos=i
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan