Original

बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः ।हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ १५ ॥

Segmented

बाष्प-पूर्णे च नयने दृष्ट्वा रामस्य धीमतः हत-शोभम् यथा पद्मम् मुखम् वीक्ष्य च तस्य ते

Analysis

Word Lemma Parse
बाष्प बाष्प pos=n,comp=y
पूर्णे पृ pos=va,g=n,c=2,n=d,f=part
pos=i
नयने नयन pos=n,g=n,c=2,n=d
दृष्ट्वा दृश् pos=vi
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
शोभम् शोभा pos=n,g=n,c=2,n=s
यथा यथा pos=i
पद्मम् पद्म pos=n,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p