Original

ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ।संध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ १४ ॥

Segmented

ते तु दृष्ट्वा मुखम् तस्य स ग्रहम् शशिनम् यथा संध्या-गतम् इव आदित्यम् प्रभया परिवर्जितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
शशिनम् शशिन् pos=n,g=m,c=2,n=s
यथा यथा pos=i
संध्या संध्या pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
प्रभया प्रभा pos=n,g=f,c=3,n=s
परिवर्जितम् परिवर्जय् pos=va,g=m,c=2,n=s,f=part