Original

आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः ।प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ १३ ॥

Segmented

आज्ञप्ताः तु नरेन्द्रेण कुमाराः शुक्ल-वाससः प्रह्वाः प्राञ्जलयो भूत्वा विविशुः ते समाहिताः

Analysis

Word Lemma Parse
आज्ञप्ताः आज्ञपय् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
कुमाराः कुमार pos=n,g=m,c=1,n=p
शुक्ल शुक्ल pos=a,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
प्रह्वाः प्रह्व pos=a,g=m,c=1,n=p
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
विविशुः विश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p