Original

प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ।एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः ॥ १२ ॥

Segmented

प्रवेशय कुमारान् त्वम् मद्-समीपम् त्वरा-अन्वितः एतेषु जीवितम् मह्यम् एते प्राणा बहिस् चराः

Analysis

Word Lemma Parse
प्रवेशय प्रवेशय् pos=v,p=2,n=s,l=lot
कुमारान् कुमार pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
मद् मद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
त्वरा त्वरा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
एतेषु एतद् pos=n,g=m,c=7,n=p
जीवितम् जीवित pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
एते एतद् pos=n,g=m,c=1,n=p
प्राणा प्राण pos=n,g=m,c=1,n=p
बहिस् बहिस् pos=i
चराः चर pos=a,g=m,c=1,n=p