Original

कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः ।अवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत् ॥ ११ ॥

Segmented

कुमारान् आगतान् श्रुत्वा चिन्ता-व्याकुलित-इन्द्रियः अवाक् शिराः दीन-मनाः द्वाःस्थम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
कुमारान् कुमार pos=n,g=m,c=2,n=p
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
चिन्ता चिन्ता pos=n,comp=y
व्याकुलित व्याकुलित pos=a,comp=y
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अवाक् अवाक् pos=i
शिराः शिरस् pos=n,g=m,c=1,n=s
दीन दीन pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
द्वाःस्थम् द्वाःस्थ pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan