Original

श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम् ।शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः ॥ १० ॥

Segmented

श्रुत्वा तु वचनम् तस्य शत्रुघ्नो राम-शासनम् शिरसा वन्द्य धरणीम् प्रययौ यत्र राघवः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शत्रुघ्नो शत्रुघ्न pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
वन्द्य वन्द् pos=vi
धरणीम् धरणी pos=n,g=f,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
राघवः राघव pos=n,g=m,c=1,n=s