Original

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥

Segmented

विसृज्य तु सुहृद्-वर्गम् बुद्ध्या निश्चित्य राघवः समीपे द्वाःस्थम् आसीनम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
तु तु pos=i
सुहृद् सुहृद् pos=n,comp=y
वर्गम् वर्ग pos=n,g=m,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
निश्चित्य निश्चि pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
समीपे समीप pos=n,g=n,c=7,n=s
द्वाःस्थम् द्वाःस्थ pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan