Original

एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम् ॥ ७ ॥

Segmented

एवम् उक्ते तु रामेण भद्रः प्राञ्जलिः अब्रवीत् स्थिताः कथाः शुभा राजन् वर्तन्ते पुर-वासिनाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
भद्रः भद्र pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
कथाः कथा pos=n,g=f,c=1,n=p
शुभा शुभ pos=a,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
पुर पुर pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p