Original

किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे ।वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि ॥ ६ ॥

Segmented

किम् नु शत्रुघ्नम् आश्रित्य कैकेयीम् मातरम् च मे वक्तव्यताम् च राजानो नवे राज्ये व्रजन्ति हि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
वक्तव्यताम् वक्तव्यता pos=n,g=f,c=2,n=s
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
नवे नव pos=a,g=n,c=7,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
हि हि pos=i