Original

मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् ॥ ५ ॥

Segmented

माम् आश्रितानि कानि आहुः पौर-जानपदाः जनाः किम् च सीताम् समाश्रित्य भरतम् किम् नु लक्ष्मणम्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
आश्रितानि आश्रि pos=va,g=n,c=2,n=p,f=part
कानि pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पौर पौर pos=n,comp=y
जानपदाः जानपद pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
समाश्रित्य समाश्रि pos=vi
भरतम् भरत pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s