Original

ततः कथायां कस्यांचिद्राघवः समभाषत ।काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ४ ॥

Segmented

ततः कथायाम् कस्यांचिद् राघवः समभाषत काः कथा नगरे भद्र वर्तन्ते विषयेषु च

Analysis

Word Lemma Parse
ततः ततस् pos=i
कथायाम् कथा pos=n,g=f,c=7,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan
काः pos=n,g=f,c=1,n=p
कथा कथा pos=n,g=f,c=1,n=p
नगरे नगर pos=n,g=n,c=7,n=s
भद्र भद्र pos=n,g=m,c=8,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i