Original

श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः ॥ २३ ॥

Segmented

श्रुत्वा तु वाक्यम् काकुत्स्थः सर्वेषाम् समुदीरितम् विसर्जयामास तदा सर्वान् तान् शत्रु-तापनः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
समुदीरितम् समुदीरय् pos=va,g=n,c=2,n=s,f=part
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s