Original

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥

Segmented

सर्वे तु शिरसा भूमौ अभिवाद्य प्रणम्य च प्रत्यूचू राघवम् दीनम् एवम् एतत् न संशयः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
तु तु pos=i
शिरसा शिरस् pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
अभिवाद्य अभिवादय् pos=vi
प्रणम्य प्रणम् pos=vi
pos=i
प्रत्यूचू प्रतिवच् pos=v,p=3,n=p,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s