Original

तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत् ।उवाच सर्वान्सुहृदः कथमेतन्निवेद्यताम् ॥ २१ ॥

Segmented

तस्य एतत् भाषितम् श्रुत्वा राघवः परम-आर्त-वत् उवाच सर्वान् सुहृदः कथम् एतत् निवेद्यताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आर्त आर्त pos=a,comp=y
वत् वत् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
कथम् कथम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
निवेद्यताम् निवेदय् pos=v,p=3,n=s,l=lot