Original

विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशः ।सुराजिः कालियो भद्रो दन्तवक्रः समागधः ॥ २ ॥

Segmented

विजयो मधुमत्तः च काश्यपः पिङ्गलः कुशः सुराजिः कालियो भद्रो दन्तवक्रः स मागधः

Analysis

Word Lemma Parse
विजयो विजय pos=n,g=m,c=1,n=s
मधुमत्तः मधुमत्त pos=n,g=m,c=1,n=s
pos=i
काश्यपः काश्यप pos=n,g=m,c=1,n=s
पिङ्गलः पिङ्गल pos=n,g=m,c=1,n=s
कुशः कुश pos=n,g=m,c=1,n=s
सुराजिः सुराजि pos=n,g=m,c=1,n=s
कालियो कालिय pos=n,g=m,c=1,n=s
भद्रो भद्र pos=n,g=m,c=1,n=s
दन्तवक्रः दन्तवक्र pos=n,g=m,c=1,n=s
pos=i
मागधः मागध pos=n,g=m,c=1,n=s