Original

अस्माकमपि दारेषु सहनीयं भविष्यति ।यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ १९ ॥

Segmented

अस्माकम् अपि दारेषु सहनीयम् भविष्यति यथा हि कुरुते राजा प्रजा तम् अनुवर्तते

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
अपि अपि pos=i
दारेषु दार pos=n,g=m,c=7,n=p
सहनीयम् सह् pos=va,g=n,c=1,n=s,f=krtya
भविष्यति भू pos=v,p=3,n=s,l=lrt
यथा यथा pos=i
हि हि pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat