Original

लङ्कामपि पुनर्नीतामशोकवनिकां गताम् ।रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ ॥

Segmented

लङ्काम् अपि पुनः नीताम् अशोक-वनिकाम् गताम् रक्षसाम् वशम् आपन्नाम् कथम् रामो न कुत्सते

Analysis

Word Lemma Parse
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अपि अपि pos=i
पुनः पुनर् pos=i
नीताम् नी pos=va,g=f,c=2,n=s,f=part
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वशम् वश pos=n,g=m,c=2,n=s
आपन्नाम् आपद् pos=va,g=f,c=2,n=s,f=part
कथम् कथम् pos=i
रामो राम pos=n,g=m,c=1,n=s
pos=i
कुत्सते कुत्स् pos=v,p=3,n=s,l=lat