Original

रावणश्च दुराधर्षो हतः सबलवाहनः ।वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ॥ १५ ॥

Segmented

रावणः च दुराधर्षो हतः स बल-वाहनः वानराः च वशम् नीता ऋक्षाः च सह राक्षसैः

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
दुराधर्षो दुराधर्ष pos=a,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
वशम् वश pos=n,g=m,c=2,n=s
नीता नी pos=va,g=m,c=1,n=p,f=part
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
pos=i
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p