Original

दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ १४ ॥

Segmented

दुष्करम् कृतवान् रामः समुद्रे सेतु-बन्धनम् अकृतम् पूर्वकैः कैश्चिद् देवैः अपि स दानवैः

Analysis

Word Lemma Parse
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
समुद्रे समुद्र pos=n,g=m,c=7,n=s
सेतु सेतु pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
अकृतम् अकृत pos=a,g=n,c=2,n=s
पूर्वकैः पूर्वक pos=a,g=m,c=3,n=p
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
दानवैः दानव pos=n,g=m,c=3,n=p