Original

शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥

Segmented

शृणु राजन् यथा पौराः कथयन्ति शुभ-अशुभम् चत्वर-आपण-रथ्यासु वनेषु उपवनेषु च

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
पौराः पौर pos=n,g=m,c=1,n=p
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
चत्वर चत्वर pos=n,comp=y
आपण आपण pos=n,comp=y
रथ्यासु रथ्या pos=n,g=f,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
उपवनेषु उपवन pos=n,g=n,c=7,n=p
pos=i