Original

राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥

Segmented

राघवेन एवम् उक्तवान् तु भद्रः सु रुचिरम् वचः प्रत्युवाच महा-बाहुम् प्राञ्जलिः सु समाहितः

Analysis

Word Lemma Parse
राघवेन राघव pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भद्रः भद्र pos=n,g=m,c=1,n=s
सु सु pos=i
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s