Original

शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च ॥ १० ॥

Segmented

शुभ-अशुभानि वाक्यानि यानि आहुः पुर-वासिनः श्रुत्वा इदानीम् शुभम् कुर्याम् न कुर्याम् अशुभानि च

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
अशुभानि अशुभ pos=a,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
इदानीम् इदानीम् pos=i
शुभम् शुभ pos=a,g=n,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
अशुभानि अशुभ pos=a,g=n,c=2,n=p
pos=i