Original

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥

Segmented

तत्र उपविष्टम् राजानम् उपासन्ते विचक्षणाः कथानाम् बहुरूपाणाम् हास्य-काराः समन्ततः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
विचक्षणाः विचक्षण pos=a,g=m,c=1,n=p
कथानाम् कथा pos=n,g=f,c=6,n=p
बहुरूपाणाम् बहुरूप pos=a,g=f,c=6,n=p
हास्य हास्य pos=n,comp=y
काराः कार pos=a,g=m,c=1,n=p
समन्ततः समन्ततः pos=i