Original

चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि ।देवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥

Segmented

चन्दन-अगरु-चूतैः च तुङ्ग-कालेयकैः अपि देवदारु-वनैः च अपि समन्ताद् उपशोभिताम्

Analysis

Word Lemma Parse
चन्दन चन्दन pos=n,comp=y
अगरु अगरु pos=n,comp=y
चूतैः चूत pos=n,g=m,c=3,n=p
pos=i
तुङ्ग तुङ्ग pos=a,comp=y
कालेयकैः कालेयक pos=n,g=m,c=3,n=p
अपि अपि pos=i
देवदारु देवदारु pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
समन्ताद् समन्तात् pos=i
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part