Original

नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।तथारूपं हि रामस्य काननं तन्निवेशितम् ॥ १० ॥

Segmented

नन्दनम् हि यथा इन्द्रस्य ब्राह्मम् चैत्ररथम् यथा तथारूपम् हि रामस्य काननम् तत् निवेशितम्

Analysis

Word Lemma Parse
नन्दनम् नन्दन pos=n,g=n,c=1,n=s
हि हि pos=i
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
चैत्ररथम् चैत्ररथ pos=n,g=n,c=1,n=s
यथा यथा pos=i
तथारूपम् तथारूप pos=a,g=n,c=1,n=s
हि हि pos=i
रामस्य राम pos=n,g=m,c=6,n=s
काननम् कानन pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
निवेशितम् निवेशय् pos=va,g=n,c=1,n=s,f=part