Original

तच्छासनमहं ज्ञात्वा धनदस्य महात्मनः ।त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् ॥ ९ ॥

Segmented

तद्-शासनम् अहम् ज्ञात्वा धनदस्य महात्मनः त्वद्-सकाशम् पुनः प्राप्तः स एवम् प्रतिगृह्ण माम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
धनदस्य धनद pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
प्रतिगृह्ण प्रतिग्रह् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s