Original

एष मे परमः कामो यत्त्वं राघवनन्दनम् ।वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ८ ॥

Segmented

एष मे परमः कामो यत् त्वम् राघव-नन्दनम् वहेः लोकस्य संयानम् गच्छस्व विगत-ज्वरः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमः परम pos=a,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राघव राघव pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
वहेः वह् pos=v,p=2,n=s,l=vidhilin
लोकस्य लोक pos=n,g=m,c=6,n=s
संयानम् संयान pos=n,g=n,c=2,n=s
गच्छस्व गम् pos=v,p=2,n=s,l=lot
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s