Original

स त्वं रामेण लङ्कायां निर्जितः परमात्मना ।वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७ ॥

Segmented

स त्वम् रामेण लङ्कायाम् निर्जितः परमात्मना वह सौम्य तम् एव त्वम् अहम् आज्ञापयामि ते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
परमात्मना परमात्मन् pos=n,g=m,c=3,n=s
वह वह् pos=v,p=2,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
आज्ञापयामि आज्ञापय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s