Original

निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ।निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् ॥ ५ ॥

Segmented

निर्जितः त्वम् नरेन्द्रेण राघवेण महात्मना निहत्य युधि दुर्धर्षम् रावणम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
निहत्य निहन् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s