Original

एता वाचः सुमधुरा भरतेन समीरिताः ।श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् ॥ १८ ॥

Segmented

एता वाचः सु मधुराः भरतेन समीरिताः श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम्

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सु सु pos=i
मधुराः मधुर pos=a,g=f,c=2,n=p
भरतेन भरत pos=n,g=m,c=3,n=s
समीरिताः समीरय् pos=va,g=f,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
रामो राम pos=n,g=m,c=1,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
प्रमुमोद प्रमुद् pos=v,p=3,n=s,l=lit
सुखी सुखिन् pos=a,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s