Original

ईदृशो नश्चिरं राजा भवत्विति नरेश्वर ।कथयन्ति पुरे पौरा जना जनपदेषु च ॥ १७ ॥

Segmented

ईदृशो नः चिरम् राजा भवतु इति नरेश्वर कथयन्ति पुरे पौरा जना जनपदेषु च

Analysis

Word Lemma Parse
ईदृशो ईदृश pos=a,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
चिरम् चिरम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
पुरे पुर pos=n,g=n,c=7,n=s
पौरा पौर pos=n,g=m,c=1,n=p
जना जन pos=n,g=m,c=1,n=p
जनपदेषु जनपद pos=n,g=m,c=7,n=p
pos=i