Original

काले च वासवो वर्षं पातयत्यमृतोपमम् ।वायवश्चापि वायन्ते स्पर्शवन्तः सुखप्रदाः ॥ १६ ॥

Segmented

काले च वासवो वर्षम् पातयति अमृत-उपमम् वायवः च अपि वायन्ते स्पर्शवन्तः सुख-प्रदाः

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
pos=i
वासवो वासव pos=n,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
पातयति पातय् pos=v,p=3,n=s,l=lat
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
वायवः वायु pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
वायन्ते वा pos=v,p=3,n=p,l=lat
स्पर्शवन्तः स्पर्शवत् pos=a,g=m,c=1,n=p
सुख सुख pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p