Original

पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाः ।हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः ॥ १५ ॥

Segmented

पुत्रान् नार्यः प्रसूयन्ते वपुष्मत् च मानवाः हर्षः च अभ्यधिकः राजञ् जनस्य पुर-वासिनः

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
प्रसूयन्ते प्रसू pos=v,p=3,n=p,l=lat
वपुष्मत् वपुष्मत् pos=a,g=m,c=1,n=p
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
हर्षः हर्ष pos=n,g=m,c=1,n=s
pos=i
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जनस्य जन pos=n,g=m,c=6,n=s
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=6,n=s