Original

अनामयाच्च मर्त्यानां साग्रो मासो गतो ह्ययम् ।जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव ॥ १४ ॥

Segmented

अनामयात् च मर्त्यानाम् साग्रो मासो गतो हि अयम् जीर्णानाम् अपि सत्त्वानाम् मृत्युः न आयाति राघव

Analysis

Word Lemma Parse
अनामयात् अनामय pos=n,g=n,c=5,n=s
pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
साग्रो साग्र pos=a,g=m,c=1,n=s
मासो मास pos=n,g=m,c=1,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जीर्णानाम् जीर्ण pos=a,g=m,c=6,n=p
अपि अपि pos=i
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
आयाति आया pos=v,p=3,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s