Original

एवमन्तर्हिते तस्मिन्पुष्पके विविधात्मनि ।भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ १२ ॥

Segmented

एवम् अन्तर्हिते तस्मिन् पुष्पके विविध-आत्मनि भरतः प्राञ्जलिः वाक्यम् उवाच रघुनन्दनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अन्तर्हिते अन्तर्धा pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
पुष्पके पुष्पक pos=n,g=m,c=7,n=s
विविध विविध pos=a,comp=y
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
भरतः भरत pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रघुनन्दनम् रघुनन्दन pos=n,g=m,c=2,n=s