Original

गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे ।एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः ।अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः ॥ ११ ॥

Segmented

गम्यताम् च यथाकामम् आगच्छेः त्वम् यदा स्मरे एवम् अस्तु इति रामेण विसृष्टः पुष्पकः पुनः अभिप्रेताम् दिशम् प्रायात् पुष्पकः पुष्प-भूषितः

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
pos=i
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
आगच्छेः आगम् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
यदा यदा pos=i
स्मरे स्मृ pos=v,p=1,n=s,l=lat
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
रामेण राम pos=n,g=m,c=3,n=s
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
पुष्पकः पुष्पक pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
अभिप्रेताम् अभिप्रे pos=va,g=f,c=2,n=s,f=part
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
पुष्पकः पुष्पक pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part