Original

बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत् ।लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः ॥ १० ॥

Segmented

बाढम् इति एव काकुत्स्थः पुष्पकम् समपूजयत् लाज-अक्षतैः च पुष्पैः च गन्धैः च सु सु गन्धिभिः

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
समपूजयत् सम्पूजय् pos=v,p=3,n=s,l=lan
लाज लाज pos=n,comp=y
अक्षतैः अक्षत pos=n,g=n,c=3,n=p
pos=i
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
pos=i
गन्धैः गन्ध pos=n,g=m,c=3,n=p
pos=i
सु सु pos=i
सु सु pos=i
गन्धिभिः गन्धि pos=a,g=m,c=3,n=p